Shabd Parichay Sanskrit Class 6 | शब्द परिचय आकारान्त-स्त्रीलिंग: |

openclasses


 

शब्द परिचय आकारान्त-स्त्रीलिंग: PDF

द्वितीयः  पाठः शब्द परिचयः -II | आकारान्त-स्त्रीलिंग:

ध्वनि प्रस्तुति







प्रश्न 1: (क) उच्चारणं कुरुत।

छात्रा ,लता ,प्रयोगशाला ,लेखिका

शिक्षिका ,पेटिका ,माला ,सेविका

नौका ,छुरिका, कलिका, गायिका


(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।

सूचिका 

 
 
पिपीलिका


 कुञ्चिका


द्विचक्रिका 


 
उत्पीठिका


 मक्षिका


अग्निपेटिका


 मापिका

 
 वीणा


उत्तर :

(क) इस प्रश्न का उत्तर विद्यार्थियों को स्वयं बोलकर करना है। अतः विद्यार्थी सस्वर वाचन करें ।
(ख) चित्र देखकर स्वयं उच्चारण करें।


प्रश्न  2: (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
यथा-क् + उ + र् + उ + त् + अः = करुतः

  • उ + द् + य् + आ + न् + ए =
  • स् + थ् + आ + ल् + इ + क् + आ =
  • घ् + अ + ट् + इ + क् + आ =
  • स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः =
  • म् + आ + प् + इ + क् + आ =
उत्तर : (क)

क् + उ + र् + उ + त् + अः = करुतः

उ + द् + य् + आ + न् + ए = उद्याने

स् + थ् + आ + ल् + इ + क् + आ = स्थालिका

घ् + अ + ट् + इ + क् + आ = घटिका

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = स्त्रीलिंगः

म् + आ + प् + इ + क् + आ = मापिका



(ख) पदानां वर्णविच्छेदं प्रदर्शयत-
यथा- कोकिले= क् + ओ + क् + इ + ल् + ए

  • चटके = ……………
  • धाविकाः = …………
  • कुञ्चिका = …………
  • खट्वा = ……………
  • छुरिका = …………

उत्तर : (ख)

चटके = च् + अ + ट् + अ + क् + ए

धाविकाः = ध + आ + व् + इ + क् + आः

कुञ्चिका = क् + उ + ञ् + च् + इ + क् + आ

खट्वा = ख् + अ + ट् + व् + आ

छुरिका = छ् + उ + र् + इ + क् + आ


प्रश्न  3: चित्रं दृष्ट्वा संस्कृतपदं लिखत-

………………… 


…………………




 …………………


…………………



 …………………



 …………………


उत्तर :


 
उत्पीठिका




 पेटिका 



नौका



 
चटका


 महिला


 
 मापिका


प्रश्न  4: वचनानुसारं रिक्तस्थानानि पूरयत-
           एकवचनम्   द्विचनम्   बहुवचनम्
यथा-    लता             लते         लताः

गीता …………… ……………
…………… पेटिके …………..
…………… …………… खट्वाः
सा …………… ……………
…………. रोटिके …………..


उत्तर :
    एकवचनम्     द्विचनम्     बहुवचनम्

    गीता             गीते       गीताः

    पेटिका         पेटिके     पेटिकाः

    खट्वा            खट्वे        खट्वाः

    सा               ते           ताः

    रोटिका     रोटिके     रोटिकाः



प्रश्न 5: कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
यथा- बालिका पठित। (बालिका/बालिकाः)

(क) …… चरतः। (अजाः/अजे)

(ख) ….... सन्ति। (द्विचक्रिके/द्विचक्रिकाः)

(ग) …… चलति। (नौके/नौका)

(घ) …… अस्ति। (सूचिके/सूचिका)

(ङ) …… उत्पतन्ति। (मक्षिकाः/मक्षिके)

उत्तर :

(क) अजे चरतः। (अजाः/अजे)

(ख) द्विचक्रिकाः सन्ति। (द्विचक्रिके/द्विचक्रिकाः)

(ग) नौका चलति। (नौके/नौका)

(घ) सूचिका अस्ति। (सूचिके/सूचिका)

(ङ) मक्षिकाः उत्पतन्ति। (मक्षिकाः/मक्षिके)

प्रश्न 6: सा, ते, ता: 
इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा- लता अस्ति।
 – सा अस्ति।

(क) महिलाः धावन्ति। – …………… धावन्ति।
(ख) सुधा वदति। – ……………. वदति।
(ग) जवनिके दोलतः। – ……………. दोलतः।
(घ) पिपीलिकाः चलन्ति। – ……………. चलन्ति।
(ङ) चटके कूजतः। – …………….. कूजतः।


उत्तर :
यथा- अश्वः धावति।
 –सा अस्ति।

(क) महिलाः धावन्ति 
 –ताः धावन्ति।

(ख) सुधा वदति।
 –सा वदति।

(ग) जवनिके दोलतः। 
–ते दोलतः।

(घ) पिपीलिकाः चलन्ति।
 –ताः चलन्ति।

(ङ) चटके कूजतः। 
–ते कूजतः।


प्रश्न 7: मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
लेखिका     बालकः     सिंहाः 
त्रिचक्रिका   पुष्पमालाः


(क) ……….…. सन्ति।

(ख) ………… पश्यति।

(ग) ………… लिखति।

(घ) …….....… गर्जन्ति।

(ङ) ……..…... चलति।

उत्तर :

(क) पुष्पमालाः सन्ति।

(ख) बालकः पश्यति।

(ग) लेखिका लिखति।

(घ) सिंहाः गर्जन्ति।

(ङ) त्रिचक्रिका चलति।

प्रश्न 8: मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
गायतः     नृत्यति     लिखन्ति 
पश्यन्ति   विहरतः


(क) सौम्या ….…. ।

(ख) चटके ………।

(ग) बालिके ……..।

(घ) छात्राः ………।

(ङ) जनाः ………।

उत्तर :

(क) सौम्या नृत्यति ।

(ख) चटके विहरतः।

(ग) बालिके गायतः।

(घ) छात्राः लिखन्ति।

(ङ) जनाः पश्यन्ति।


जय हिन्द 
------------------



Post a Comment

0 Comments