
शब्द परिचय आकारान्त-स्त्रीलिंग: PDF
द्वितीयः पाठः शब्द परिचयः -II | आकारान्त-स्त्रीलिंग:
ध्वनि प्रस्तुति
प्रश्न 1: (क) उच्चारणं कुरुत।
छात्रा ,लता ,प्रयोगशाला ,लेखिका
शिक्षिका ,पेटिका ,माला ,सेविका
नौका ,छुरिका, कलिका, गायिका
(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
(15).png)
सूचिका
(16).png)
पिपीलिका
(9).png)
कुञ्चिका
(7).png)
द्विचक्रिका
(1).png)
उत्पीठिका
(1).png)
मक्षिका
(1).png)
अग्निपेटिका
.png)
मापिका
(1).png)
वीणा
उत्तर :
(क) इस प्रश्न का उत्तर विद्यार्थियों को स्वयं बोलकर करना है। अतः विद्यार्थी सस्वर वाचन करें ।
(ख) चित्र देखकर स्वयं उच्चारण करें।
प्रश्न 2: (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
यथा-क् + उ + र् + उ + त् + अः = करुतः
- उ + द् + य् + आ + न् + ए =
- स् + थ् + आ + ल् + इ + क् + आ =
- घ् + अ + ट् + इ + क् + आ =
- स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः =
- म् + आ + प् + इ + क् + आ =
उत्तर : (क)
क् + उ + र् + उ + त् + अः = करुतः
उ + द् + य् + आ + न् + ए = उद्याने
स् + थ् + आ + ल् + इ + क् + आ = स्थालिका
घ् + अ + ट् + इ + क् + आ = घटिका
स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = स्त्रीलिंगः
म् + आ + प् + इ + क् + आ = मापिका
(ख) पदानां वर्णविच्छेदं प्रदर्शयत-
यथा- कोकिले= क् + ओ + क् + इ + ल् + ए
- चटके = ……………
- धाविकाः = …………
- कुञ्चिका = …………
- खट्वा = ……………
- छुरिका = …………
उत्तर : (ख)
चटके = च् + अ + ट् + अ + क् + ए
धाविकाः = ध + आ + व् + इ + क् + आः
कुञ्चिका = क् + उ + ञ् + च् + इ + क् + आ
खट्वा = ख् + अ + ट् + व् + आ
छुरिका = छ् + उ + र् + इ + क् + आ
प्रश्न 3: चित्रं दृष्ट्वा संस्कृतपदं लिखत-
(17).png)
…………………
(12).png)
…………………
(13).png)
…………………
(11).png)
…………………
.png)
…………………
.png)
…………………
उत्तर :
(17).png)
उत्पीठिका
(12).png)
पेटिका
(13).png)
नौका
(11).png)
चटका
.png)
महिला
.png)
मापिका
प्रश्न 4: वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् द्विचनम् बहुवचनम्
यथा- लता लते लताः
गीता …………… ……………
…………… पेटिके …………..
…………… …………… खट्वाः
सा …………… ……………
…………. रोटिके …………..
उत्तर :
एकवचनम् द्विचनम् बहुवचनम्
गीता गीते गीताः
पेटिका पेटिके पेटिकाः
खट्वा खट्वे खट्वाः
सा ते ताः
रोटिका रोटिके रोटिकाः
प्रश्न 5: कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
यथा- बालिका पठित। (बालिका/बालिकाः)
(क) …… चरतः। (अजाः/अजे)
(ख) ….... सन्ति। (द्विचक्रिके/द्विचक्रिकाः)
(ग) …… चलति। (नौके/नौका)
(घ) …… अस्ति। (सूचिके/सूचिका)
(ङ) …… उत्पतन्ति। (मक्षिकाः/मक्षिके)
उत्तर :
(क) अजे चरतः। (अजाः/अजे)
(ख) द्विचक्रिकाः सन्ति। (द्विचक्रिके/द्विचक्रिकाः)
(ग) नौका चलति। (नौके/नौका)
(घ) सूचिका अस्ति। (सूचिके/सूचिका)
(ङ) मक्षिकाः उत्पतन्ति। (मक्षिकाः/मक्षिके)
प्रश्न 6: सा, ते, ता:
इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा- लता अस्ति।
– सा अस्ति।
(क) महिलाः धावन्ति। – …………… धावन्ति।
(ख) सुधा वदति। – ……………. वदति।
(ग) जवनिके दोलतः। – ……………. दोलतः।
(घ) पिपीलिकाः चलन्ति। – ……………. चलन्ति।
(ङ) चटके कूजतः। – …………….. कूजतः।
उत्तर :
यथा- अश्वः धावति।
–सा अस्ति।
(क) महिलाः धावन्ति
–ताः धावन्ति।
(ख) सुधा वदति।
–सा वदति।
(ग) जवनिके दोलतः।
–ते दोलतः।
(घ) पिपीलिकाः चलन्ति।
–ताः चलन्ति।
(ङ) चटके कूजतः।
–ते कूजतः।
प्रश्न 7: मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
लेखिका बालकः सिंहाः
त्रिचक्रिका पुष्पमालाः
(क) ……….…. सन्ति।
(ख) ………… पश्यति।
(ग) ………… लिखति।
(घ) …….....… गर्जन्ति।
(ङ) ……..…... चलति।
उत्तर :
(क) पुष्पमालाः सन्ति।
(ख) बालकः पश्यति।
(ग) लेखिका लिखति।
(घ) सिंहाः गर्जन्ति।
(ङ) त्रिचक्रिका चलति।
प्रश्न 8: मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
गायतः नृत्यति लिखन्ति
पश्यन्ति विहरतः
(क) सौम्या ….…. ।
(ख) चटके ………।
(ग) बालिके ……..।
(घ) छात्राः ………।
(ङ) जनाः ………।
उत्तर :
(क) सौम्या नृत्यति ।
(ख) चटके विहरतः।
(ग) बालिके गायतः।
(घ) छात्राः लिखन्ति।
(ङ) जनाः पश्यन्ति।
जय हिन्द
------------------
0 Comments