Shabd Parichay Sanskrit Class 6 | शब्द परिचय अकारान्त-पुँल्लिङ्ग: |

openclasses



प्रथमः पाठः शब्द परिचयः -I | अकारान्त-पुँल्लिङ्ग: 




ध्वनि प्रस्तुति



 


प्रश्न  1: (क) उच्चारणं कुरुत।

  • छात्रः गजः घटः
  • शिक्षकः मकरः दीपकः
  • मयूरः बिडालः अश्वः
  • शुकः मूषकः चन्द्रः
  • बालकः चालकः गायकः



(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।

 
कृषकः


 वृषभः



भल्लूकः


​ 
मण्डूकः 


कपोतः



 पर्यङ्कः


 
दूरभाषः


 काकः 



सौचिकः



उत्तर : इस प्रश्न का उत्तर विद्यार्थियों को स्वयं बोलकर करना है। अतः विद्यार्थी सस्वर वाचन करें .


प्रश्न  2: (क) वर्णसंयोजनेन पदं लिखत-
यथा- च् + अ + ष् + अ + क् + अः = चषकः

  • स् + औ + च् + इ + क् + अः =
  • श् + उ + न् + अ + क् + औ =
  • ध् + आ + व् + अ + त् + अः =
  • व् + ऋ + द् + ध् + आः =
  • ग् + आ + य्+ अ + न् + त् + इ =

उत्तर :
(क)

च् + अ + ष् + अ + क् + अः = चषकः

स् + औ + च् + इ + क् + अः = सौचिकः

श् + उ + न् + अ + क् + औ = शुनकौ

ध् + आ + व् + अ + त् + अः = धावतः

व् + ऋ + द् + ध् + आः = वृद्धाः

ग् + आ + य्+ अ + न् + त् + इ = गायन्ति


(ख) पदानां वर्णविच्छेदं प्रदर्शयत-
यथा- ल्+अ+घ्+उः

  • सीव्यति = ………………
  • वर्णाः = …………………
  • कुक्कुरौ = ……………....
  • मयूराः = ………………..
  • बालकः = ……………….
उत्तर :
(ख)

  • सीव्यति = स् + ई + व् + य् + त् + इ
  • वर्णाः = व् + अ + र् + ण् + आः
  • कुक्कुरौ = क् + उ + क् + क् + उ + र् + औ
  • मयूराः = म् + अ + य् + ऊ + र् + आः
  • बालकः = ब् + आ + ल् + क् + अः



प्रश्न  3: उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 
यथा- चषकः चषकौ चषकाः

…………….. बलीवर्दौ ………………
शुनकः ……………… ………………
……………… ……………… मृगाः
……………… सौचिकौ ………………
मयूरः ……………… ………………


उत्तर :

  • चषकः चषकौ चषकाः
  • बलीवर्दः बलीवर्दौ बलीवर्दाः
  • शुनकः शुनकौ शुनकाः
  • मृगः मृगौ मृगाः
  • सौचिकः सौचिकौ सौचिकाः
  • मयूरः मयूरौ मयूराः



प्रश्न 4:

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-


…………………

  
…………………



 …………………


…………………


 …………………



 …………………



उत्तर :
गजः 


काकः 



. चन्द्रः


तालः


ऋक्षः



  बिडालः



प्रश्न 5: चित्रं दृष्टवा उत्तरं लिखत
यथा- बालकः किं करोति? 
बालकः पठति।



अश्वौ किं कुरुतः? ………. 




कुक्कुराः किं कुर्वन्ति? ………
 


छात्रौ किं कुरुतः? ……………



कृषकः किं करोति? ……………
 


गजौ किं कुरुतः? …………
 


उत्तर :
बालकः पठति।


अश्वौ धावतः। 


कुक्कुराः बुक्कन्ति। 


छात्रौ गायतः। 


कृषकः क्षेत्र कर्षति। 


गजौ चलतः 




प्रश्न 6: पदानि संयोज्य वाक्यानि रचयत-

गजाः नृत्यन्ति
सिंहौ गायति
गायकः पठतः
बालकौ चलन्ति
मयूराः गर्जतः

उत्तर:

  • गजाः चलन्ति
  • सिंहौ गर्जतः
  • गायकः गायति
  • बालकौ पठतः
  • मयूराः नृत्यन्ति


प्रश्न 7: मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
नृत्यन्ति 
गर्जतः 
धावति 
चलतः 
फलन्ति 
खादति

(क) मयूराः …………….। 
(ख) गजौ ………………। 
(ग) वृक्षाः ………………।
(घ) सिंहौ ………………।
(ङ) वानरः ……………..।
(च) अश्वः ………………।


उत्तर :

  • मयूराः नृत्यन्ति।
  • गजौ चलतः। 
  • वृक्षाः फलन्ति। 
  • सिंहौ गर्जतः।
  • वानरः खादति।
  • अश्वः धावति।



प्रश्न 8: सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा- अश्वः धावति। 
– सः धावति।


(क) गजाः चलन्ति। 
– ……………. चलन्तिः।
(ख) छात्रौ पठतः।
 – …………….. पठतः।
(ग) वानराः क्रीडन्ति।
 – ……………. क्रीडन्ति।
(घ) गायकः गायति।
 – ……………. गायति।
(ङ) मयूराः नृत्यन्ति।
 – ……………. नृत्यन्ति।


Answer:
(क) गजाः चलन्ति। 
– ते चलन्तिः।

(ख) छात्रौ पठतः।
 – तौ पठतः।

(ग) वानराः क्रीडन्ति। 
– ते क्रीडन्ति।

(घ) गायकः गायति। 
– सः गायति।

(ङ) मयूराः नृत्यन्ति। 
– ते नृत्यन्ति।



जय हिन्द 
----------------

Post a Comment

0 Comments