
प्रथमः पाठः शब्द परिचयः -I | अकारान्त-पुँल्लिङ्ग:
ध्वनि प्रस्तुति
प्रश्न 1: (क) उच्चारणं कुरुत।
- छात्रः गजः घटः
- शिक्षकः मकरः दीपकः
- मयूरः बिडालः अश्वः
- शुकः मूषकः चन्द्रः
- बालकः चालकः गायकः
(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
(14).png)
कृषकः
(15).png)
वृषभः
(8).png)
भल्लूकः
(6).png)
मण्डूकः
.png)
कपोतः
.png)
पर्यङ्कः
.png)
दूरभाषः
(7).png)
काकः
.png)
सौचिकः
उत्तर : इस प्रश्न का उत्तर विद्यार्थियों को स्वयं बोलकर करना है। अतः विद्यार्थी सस्वर वाचन करें .
प्रश्न 2: (क) वर्णसंयोजनेन पदं लिखत-
यथा- च् + अ + ष् + अ + क् + अः = चषकः
- स् + औ + च् + इ + क् + अः =
- श् + उ + न् + अ + क् + औ =
- ध् + आ + व् + अ + त् + अः =
- व् + ऋ + द् + ध् + आः =
- ग् + आ + य्+ अ + न् + त् + इ =
उत्तर :
(क)
च् + अ + ष् + अ + क् + अः = चषकः
स् + औ + च् + इ + क् + अः = सौचिकः
श् + उ + न् + अ + क् + औ = शुनकौ
ध् + आ + व् + अ + त् + अः = धावतः
व् + ऋ + द् + ध् + आः = वृद्धाः
ग् + आ + य्+ अ + न् + त् + इ = गायन्ति
(ख) पदानां वर्णविच्छेदं प्रदर्शयत-
यथा- ल्+अ+घ्+उः
- सीव्यति = ………………
- वर्णाः = …………………
- कुक्कुरौ = ……………....
- मयूराः = ………………..
- बालकः = ……………….
(ख)
- सीव्यति = स् + ई + व् + य् + त् + इ
- वर्णाः = व् + अ + र् + ण् + आः
- कुक्कुरौ = क् + उ + क् + क् + उ + र् + औ
- मयूराः = म् + अ + य् + ऊ + र् + आः
- बालकः = ब् + आ + ल् + क् + अः
प्रश्न 3: उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
…………….. बलीवर्दौ ………………
शुनकः ……………… ………………
……………… ……………… मृगाः
……………… सौचिकौ ………………
मयूरः ……………… ………………
उत्तर :
- चषकः चषकौ चषकाः
- बलीवर्दः बलीवर्दौ बलीवर्दाः
- शुनकः शुनकौ शुनकाः
- मृगः मृगौ मृगाः
- सौचिकः सौचिकौ सौचिकाः
- मयूरः मयूरौ मयूराः
प्रश्न 4:
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
(5).png)
…………………
(8).png)
…………………
(6).png)
…………………
(6).png)
…………………
.png)
…………………
.png)
…………………
उत्तर :
(5).png)
गजः
(8).png)
काकः
(6).png)
. चन्द्रः
(6).png)
तालः
.png)
ऋक्षः
.png)
बिडालः
प्रश्न 5: चित्रं दृष्टवा उत्तरं लिखत
यथा- बालकः किं करोति?
बालकः पठति।
(7).png)
अश्वौ किं कुरुतः? ……….
(6).png)
कुक्कुराः किं कुर्वन्ति? ………
(5).png)
छात्रौ किं कुरुतः? ……………
(5).png)
कृषकः किं करोति? ……………
(1).png)
गजौ किं कुरुतः? …………
(1).png)
उत्तर :
बालकः पठति।
(7).png)
अश्वौ धावतः।
(6).png)
कुक्कुराः बुक्कन्ति।
(5).png)
छात्रौ गायतः।
(5).png)
कृषकः क्षेत्र कर्षति।
(1).png)
गजौ चलतः
(1).png)
प्रश्न 6: पदानि संयोज्य वाक्यानि रचयत-
गजाः नृत्यन्ति
सिंहौ गायति
गायकः पठतः
बालकौ चलन्ति
मयूराः गर्जतः
उत्तर:
- गजाः चलन्ति
- सिंहौ गर्जतः
- गायकः गायति
- बालकौ पठतः
- मयूराः नृत्यन्ति
प्रश्न 7: मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
नृत्यन्ति
गर्जतः
धावति
चलतः
फलन्ति
खादति
(क) मयूराः …………….।
(ख) गजौ ………………।
(ग) वृक्षाः ………………।
(घ) सिंहौ ………………।
(ङ) वानरः ……………..।
(क) मयूराः …………….।
(ख) गजौ ………………।
(ग) वृक्षाः ………………।
(घ) सिंहौ ………………।
(ङ) वानरः ……………..।
(च) अश्वः ………………।
उत्तर :
- मयूराः नृत्यन्ति।
- गजौ चलतः।
- वृक्षाः फलन्ति।
- सिंहौ गर्जतः।
- वानरः खादति।
- अश्वः धावति।
प्रश्न 8: सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा- अश्वः धावति।
– सः धावति।
(क) गजाः चलन्ति।
– ……………. चलन्तिः।
(ख) छात्रौ पठतः।
(ख) छात्रौ पठतः।
– …………….. पठतः।
(ग) वानराः क्रीडन्ति।
(ग) वानराः क्रीडन्ति।
– ……………. क्रीडन्ति।
(घ) गायकः गायति।
(घ) गायकः गायति।
– ……………. गायति।
(ङ) मयूराः नृत्यन्ति।
(ङ) मयूराः नृत्यन्ति।
– ……………. नृत्यन्ति।
Answer:
(क) गजाः चलन्ति।
Answer:
(क) गजाः चलन्ति।
– ते चलन्तिः।
(ख) छात्रौ पठतः।
– तौ पठतः।
(ग) वानराः क्रीडन्ति।
– ते क्रीडन्ति।
(घ) गायकः गायति।
– सः गायति।
(ङ) मयूराः नृत्यन्ति।
– ते नृत्यन्ति।
जय हिन्द
----------------
0 Comments