Matul Chandra class 6 sanskrit | मातुलचन्द्र!! (बालगीतम्)

openclasses


पञ्चदशः पाठः 

मातुलचन्द्र!! (बालगीतम्)







ध्वनि प्रस्तुति 




 


 अभ्यास  




प्रश्न 1: बालगीतं साभिनयं सस्वरं गायत।
उत्तर : इसे विद्यार्थी स्वयं अभिनय करके गाएँ।


प्रश्न 2: पद्यांशान्‌ योजयत-


  • मातुल! किरसि सितपरिधानम् …….।
  • तारकखचितं श्रावय गीतिम् ……..।
  • त्वरितमेहि मां चन्द्रिकावितानम्……।
  • अतिशयविस्तृत कथं न स्नेहम् …….।
  • धवलं तव नीलाकाशः ……………।


उत्तर : 


  • मातुल! किरसि कथं न स्नेहम्
  • तारकखचितं चन्द्रिकावितानम्
  • त्वरितमेहि मां श्रावय गीतिम्
  • अतिशयविस्तृत नीलाकाशः
  • धवलं तव सितपरिधानम्



प्रश्न 3:पद्यांशेषु रिक्तस्थानानि पूरयत-


प्रिय मातुल!  …….. प्रीतिम्।

कथं प्रयास्यसि ………..।

 ……….. क्वचिदवकाशः।

……….. दास्यसि मातुलचन्द्र!।

कथमायासि न ……….. गेहम्।


उत्तर :


  • प्रिय मातुल!  वर्धय मे प्रीतिम्।
  • कथं प्रयास्यसि  मातुलचंद्र।
  • नैव दृश्यते क्वचिदवकाशः।
  • मह्यम् दास्यसि मातुलचन्द्र!
  • कथमायासि न भो! मम गेहम्।



प्रश्न4: प्रश्नानाम् उत्तराणि लिखत-


  • अस्मिन् पाठे कः मातुलः?
  • नीलाकाशः कीदृशः अस्ति?
  • मातुलचन्द्रः किं न किरति?
  • किं श्रावयितुं शिशुः चन्द्रं कथयति?
  • चन्द्रस्य सितपरिधानं कथम् अस्ति?


उत्तर :


  • अस्मिन् पाठे चन्द्रः मातुलः।
  • नीलाकाशः अतिश्यविस्तृतः अस्ति।
  • मातुलचन्द्रः स्नेहम् न किरति।
  • गीतिं श्रावयितुं शिशुः चन्द्रं कथयति।
  • चन्द्रस्य सितपरिधानं तारकखचितं अस्ति।



प्रश्न 5: उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-


यथा- चन्द्रः चन्द्र!


(क) शिष्यः

…………………….


(ख) गोपालः

…………………….



यथा- बालिका बालिके!


(क) प्रियंवदा

…………………….


(ख) लता

…………………….



यथा- फलम् फल!


(क) मित्रम्

…………………….


(ख) पुस्तकम्

…………………….



यथा- रविः रवे!


(क) मुनि:

…………………….


(ख) कविः

…………………….



यथा- साधुः साधो!


(क) भानुः

…………………….


(ख) पशुः

…………………….



यथा- नदी नदि!


(क) देवी

…………………….


(ख) मानिनी

…………………….


उत्तर :


यथा- चन्द्रः चन्द्र!

(क) शिष्यः

शिष्य!

(ख) गोपालः 

गोपाल!



यथा- बालिका बालिके!

(क) प्रियंवदा

प्रियंवदे!

(ख) लता

लते!



यथा- फलम् फल!

(क) मित्रम्

मित्र!

(ख) पुस्तकम्

पुस्तक!



यथा- रविः रवे!

(क) मुनि:

मुने!

(ख) कविः

कवे!



यथा- साधुः साधो!

(क) भानुः

भानो!

(ख) पशुः

पशो!



यथा- नदी नदि!

(क) देवी

देवि!

(ख) मानिनी

मानिनि!



प्रश्न 6:मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-


कुतः     कदा     कुत्र     कथं     किम्

  • जगन्नाथपुरी ………………. अस्ति?
  • त्वं ……………….. पुरीं गमिष्यसि?
  • गङ्गानदी ……………….. प्रवहति?
  • तव स्वास्थ्यं ……………….. अस्ति?
  • वर्षाकाले मयूराः ……………….. कुर्वन्ति?



उत्तर :


  • जगन्नाथपुरी कुत्र अस्ति?
  • त्वं कदा पुरीं गमिष्यसि?
  • गङ्गानदी कुतः प्रवहति?
  •  तव स्वास्थ्यं कथम् अस्ति?
  • वर्षाकाले मयूराः किम् कुर्वन्ति?



प्रश्न 7: तत्समशब्दान् लिखत-


  • मामा ………
  • मोर ……………
  • तारा ……………
  • कोयल ………
  • कबूतर ………

उत्तर :


मामा मातुल

मोर        मयूरः

तारा          तारकम्

कोयल कोकिलः

कबूतर कपोतः





जय हिन्द 
--------------------

Post a Comment

0 Comments