पञ्चदशः पाठः
मातुलचन्द्र!! (बालगीतम्)
ध्वनि प्रस्तुति
अभ्यास
प्रश्न 1: बालगीतं साभिनयं सस्वरं गायत।
उत्तर : इसे विद्यार्थी स्वयं अभिनय करके गाएँ।
उत्तर : इसे विद्यार्थी स्वयं अभिनय करके गाएँ।
प्रश्न 2: पद्यांशान् योजयत-
- मातुल! किरसि सितपरिधानम् …….।
- तारकखचितं श्रावय गीतिम् ……..।
- त्वरितमेहि मां चन्द्रिकावितानम्……।
- अतिशयविस्तृत कथं न स्नेहम् …….।
- धवलं तव नीलाकाशः ……………।
उत्तर :
- मातुल! किरसि कथं न स्नेहम्
- तारकखचितं चन्द्रिकावितानम्
- त्वरितमेहि मां श्रावय गीतिम्
- अतिशयविस्तृत नीलाकाशः
- धवलं तव सितपरिधानम्
प्रश्न 3:पद्यांशेषु रिक्तस्थानानि पूरयत-
प्रिय मातुल! …….. प्रीतिम्।
कथं प्रयास्यसि ………..।
……….. क्वचिदवकाशः।
……….. दास्यसि मातुलचन्द्र!।
कथमायासि न ……….. गेहम्।
उत्तर :
- प्रिय मातुल! वर्धय मे प्रीतिम्।
- कथं प्रयास्यसि मातुलचंद्र।
- नैव दृश्यते क्वचिदवकाशः।
- मह्यम् दास्यसि मातुलचन्द्र!
- कथमायासि न भो! मम गेहम्।
प्रश्न4: प्रश्नानाम् उत्तराणि लिखत-
- अस्मिन् पाठे कः मातुलः?
- नीलाकाशः कीदृशः अस्ति?
- मातुलचन्द्रः किं न किरति?
- किं श्रावयितुं शिशुः चन्द्रं कथयति?
- चन्द्रस्य सितपरिधानं कथम् अस्ति?
उत्तर :
- अस्मिन् पाठे चन्द्रः मातुलः।
- नीलाकाशः अतिश्यविस्तृतः अस्ति।
- मातुलचन्द्रः स्नेहम् न किरति।
- गीतिं श्रावयितुं शिशुः चन्द्रं कथयति।
- चन्द्रस्य सितपरिधानं तारकखचितं अस्ति।
प्रश्न 5: उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-
यथा- चन्द्रः – चन्द्र!
(क) शिष्यः
– …………………….
(ख) गोपालः
– …………………….
यथा- बालिका – बालिके!
(क) प्रियंवदा
– …………………….
(ख) लता
– …………………….
यथा- फलम् – फल!
(क) मित्रम्
– …………………….
(ख) पुस्तकम्
– …………………….
यथा- रविः – रवे!
(क) मुनि:
– …………………….
(ख) कविः
– …………………….
यथा- साधुः – साधो!
(क) भानुः
– …………………….
(ख) पशुः
– …………………….
यथा- नदी – नदि!
(क) देवी
– …………………….
(ख) मानिनी
– …………………….
उत्तर :
यथा- चन्द्रः – चन्द्र!
(क) शिष्यः
– शिष्य!
(ख) गोपालः
– गोपाल!
यथा- बालिका – बालिके!
(क) प्रियंवदा
– प्रियंवदे!
(ख) लता
– लते!
यथा- फलम् – फल!
(क) मित्रम्
– मित्र!
(ख) पुस्तकम्
– पुस्तक!
यथा- रविः – रवे!
(क) मुनि:
– मुने!
(ख) कविः
– कवे!
यथा- साधुः – साधो!
(क) भानुः
– भानो!
(ख) पशुः
– पशो!
यथा- नदी – नदि!
(क) देवी
– देवि!
(ख) मानिनी
– मानिनि!
प्रश्न 6:मञ्जूषात: उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
- जगन्नाथपुरी ………………. अस्ति?
- त्वं ……………….. पुरीं गमिष्यसि?
- गङ्गानदी ……………….. प्रवहति?
- तव स्वास्थ्यं ……………….. अस्ति?
- वर्षाकाले मयूराः ……………….. कुर्वन्ति?
उत्तर :
- जगन्नाथपुरी कुत्र अस्ति?
- त्वं कदा पुरीं गमिष्यसि?
- गङ्गानदी कुतः प्रवहति?
- तव स्वास्थ्यं कथम् अस्ति?
- वर्षाकाले मयूराः किम् कुर्वन्ति?
प्रश्न 7: तत्समशब्दान् लिखत-
- मामा ………
- मोर ……………
- तारा ……………
- कोयल ………
- कबूतर ………
उत्तर :
मामा मातुल
मोर मयूरः
तारा तारकम्
कोयल कोकिलः
कबूतर कपोतः
जय हिन्द
--------------------
0 Comments